Declension table of ?suṣuptā

Deva

FeminineSingularDualPlural
Nominativesuṣuptā suṣupte suṣuptāḥ
Vocativesuṣupte suṣupte suṣuptāḥ
Accusativesuṣuptām suṣupte suṣuptāḥ
Instrumentalsuṣuptayā suṣuptābhyām suṣuptābhiḥ
Dativesuṣuptāyai suṣuptābhyām suṣuptābhyaḥ
Ablativesuṣuptāyāḥ suṣuptābhyām suṣuptābhyaḥ
Genitivesuṣuptāyāḥ suṣuptayoḥ suṣuptānām
Locativesuṣuptāyām suṣuptayoḥ suṣuptāsu

Adverb -suṣuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria