Declension table of suṣupta

Deva

MasculineSingularDualPlural
Nominativesuṣuptaḥ suṣuptau suṣuptāḥ
Vocativesuṣupta suṣuptau suṣuptāḥ
Accusativesuṣuptam suṣuptau suṣuptān
Instrumentalsuṣuptena suṣuptābhyām suṣuptaiḥ suṣuptebhiḥ
Dativesuṣuptāya suṣuptābhyām suṣuptebhyaḥ
Ablativesuṣuptāt suṣuptābhyām suṣuptebhyaḥ
Genitivesuṣuptasya suṣuptayoḥ suṣuptānām
Locativesuṣupte suṣuptayoḥ suṣupteṣu

Compound suṣupta -

Adverb -suṣuptam -suṣuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria