Declension table of ?suṣupsyat

Deva

MasculineSingularDualPlural
Nominativesuṣupsyan suṣupsyantau suṣupsyantaḥ
Vocativesuṣupsyan suṣupsyantau suṣupsyantaḥ
Accusativesuṣupsyantam suṣupsyantau suṣupsyataḥ
Instrumentalsuṣupsyatā suṣupsyadbhyām suṣupsyadbhiḥ
Dativesuṣupsyate suṣupsyadbhyām suṣupsyadbhyaḥ
Ablativesuṣupsyataḥ suṣupsyadbhyām suṣupsyadbhyaḥ
Genitivesuṣupsyataḥ suṣupsyatoḥ suṣupsyatām
Locativesuṣupsyati suṣupsyatoḥ suṣupsyatsu

Compound suṣupsyat -

Adverb -suṣupsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria