Declension table of ?suṣupsyantī

Deva

FeminineSingularDualPlural
Nominativesuṣupsyantī suṣupsyantyau suṣupsyantyaḥ
Vocativesuṣupsyanti suṣupsyantyau suṣupsyantyaḥ
Accusativesuṣupsyantīm suṣupsyantyau suṣupsyantīḥ
Instrumentalsuṣupsyantyā suṣupsyantībhyām suṣupsyantībhiḥ
Dativesuṣupsyantyai suṣupsyantībhyām suṣupsyantībhyaḥ
Ablativesuṣupsyantyāḥ suṣupsyantībhyām suṣupsyantībhyaḥ
Genitivesuṣupsyantyāḥ suṣupsyantyoḥ suṣupsyantīnām
Locativesuṣupsyantyām suṣupsyantyoḥ suṣupsyantīṣu

Compound suṣupsyanti - suṣupsyantī -

Adverb -suṣupsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria