सुबन्तावली ?सुषुप्स्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासुषुप्स्यन्ती सुषुप्स्यन्त्यौ सुषुप्स्यन्त्यः
सम्बोधनम्सुषुप्स्यन्ति सुषुप्स्यन्त्यौ सुषुप्स्यन्त्यः
द्वितीयासुषुप्स्यन्तीम् सुषुप्स्यन्त्यौ सुषुप्स्यन्तीः
तृतीयासुषुप्स्यन्त्या सुषुप्स्यन्तीभ्याम् सुषुप्स्यन्तीभिः
चतुर्थीसुषुप्स्यन्त्यै सुषुप्स्यन्तीभ्याम् सुषुप्स्यन्तीभ्यः
पञ्चमीसुषुप्स्यन्त्याः सुषुप्स्यन्तीभ्याम् सुषुप्स्यन्तीभ्यः
षष्ठीसुषुप्स्यन्त्याः सुषुप्स्यन्त्योः सुषुप्स्यन्तीनाम्
सप्तमीसुषुप्स्यन्त्याम् सुषुप्स्यन्त्योः सुषुप्स्यन्तीषु

समास सुषुप्स्यन्ति सुषुप्स्यन्ती

अव्यय ॰सुषुप्स्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria