Declension table of ?suṣupsitavya

Deva

NeuterSingularDualPlural
Nominativesuṣupsitavyam suṣupsitavye suṣupsitavyāni
Vocativesuṣupsitavya suṣupsitavye suṣupsitavyāni
Accusativesuṣupsitavyam suṣupsitavye suṣupsitavyāni
Instrumentalsuṣupsitavyena suṣupsitavyābhyām suṣupsitavyaiḥ
Dativesuṣupsitavyāya suṣupsitavyābhyām suṣupsitavyebhyaḥ
Ablativesuṣupsitavyāt suṣupsitavyābhyām suṣupsitavyebhyaḥ
Genitivesuṣupsitavyasya suṣupsitavyayoḥ suṣupsitavyānām
Locativesuṣupsitavye suṣupsitavyayoḥ suṣupsitavyeṣu

Compound suṣupsitavya -

Adverb -suṣupsitavyam -suṣupsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria