Declension table of ?suṣupsat

Deva

NeuterSingularDualPlural
Nominativesuṣupsat suṣupsantī suṣupsatī suṣupsanti
Vocativesuṣupsat suṣupsantī suṣupsatī suṣupsanti
Accusativesuṣupsat suṣupsantī suṣupsatī suṣupsanti
Instrumentalsuṣupsatā suṣupsadbhyām suṣupsadbhiḥ
Dativesuṣupsate suṣupsadbhyām suṣupsadbhyaḥ
Ablativesuṣupsataḥ suṣupsadbhyām suṣupsadbhyaḥ
Genitivesuṣupsataḥ suṣupsatoḥ suṣupsatām
Locativesuṣupsati suṣupsatoḥ suṣupsatsu

Adverb -suṣupsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria