Declension table of suṣumna

Deva

MasculineSingularDualPlural
Nominativesuṣumnaḥ suṣumnau suṣumnāḥ
Vocativesuṣumna suṣumnau suṣumnāḥ
Accusativesuṣumnam suṣumnau suṣumnān
Instrumentalsuṣumnena suṣumnābhyām suṣumnaiḥ suṣumnebhiḥ
Dativesuṣumnāya suṣumnābhyām suṣumnebhyaḥ
Ablativesuṣumnāt suṣumnābhyām suṣumnebhyaḥ
Genitivesuṣumnasya suṣumnayoḥ suṣumnānām
Locativesuṣumne suṣumnayoḥ suṣumneṣu

Compound suṣumna -

Adverb -suṣumnam -suṣumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria