Declension table of ?suṣukhuṣī

Deva

FeminineSingularDualPlural
Nominativesuṣukhuṣī suṣukhuṣyau suṣukhuṣyaḥ
Vocativesuṣukhuṣi suṣukhuṣyau suṣukhuṣyaḥ
Accusativesuṣukhuṣīm suṣukhuṣyau suṣukhuṣīḥ
Instrumentalsuṣukhuṣyā suṣukhuṣībhyām suṣukhuṣībhiḥ
Dativesuṣukhuṣyai suṣukhuṣībhyām suṣukhuṣībhyaḥ
Ablativesuṣukhuṣyāḥ suṣukhuṣībhyām suṣukhuṣībhyaḥ
Genitivesuṣukhuṣyāḥ suṣukhuṣyoḥ suṣukhuṣīṇām
Locativesuṣukhuṣyām suṣukhuṣyoḥ suṣukhuṣīṣu

Compound suṣukhuṣi - suṣukhuṣī -

Adverb -suṣukhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria