Declension table of ?suṣukhāṇa

Deva

NeuterSingularDualPlural
Nominativesuṣukhāṇam suṣukhāṇe suṣukhāṇāni
Vocativesuṣukhāṇa suṣukhāṇe suṣukhāṇāni
Accusativesuṣukhāṇam suṣukhāṇe suṣukhāṇāni
Instrumentalsuṣukhāṇena suṣukhāṇābhyām suṣukhāṇaiḥ
Dativesuṣukhāṇāya suṣukhāṇābhyām suṣukhāṇebhyaḥ
Ablativesuṣukhāṇāt suṣukhāṇābhyām suṣukhāṇebhyaḥ
Genitivesuṣukhāṇasya suṣukhāṇayoḥ suṣukhāṇānām
Locativesuṣukhāṇe suṣukhāṇayoḥ suṣukhāṇeṣu

Compound suṣukhāṇa -

Adverb -suṣukhāṇam -suṣukhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria