Declension table of ?suṣuṣyūṣvas

Deva

NeuterSingularDualPlural
Nominativesuṣuṣyūṣvat suṣuṣyūṣuṣī suṣuṣyūṣvāṃsi
Vocativesuṣuṣyūṣvat suṣuṣyūṣuṣī suṣuṣyūṣvāṃsi
Accusativesuṣuṣyūṣvat suṣuṣyūṣuṣī suṣuṣyūṣvāṃsi
Instrumentalsuṣuṣyūṣuṣā suṣuṣyūṣvadbhyām suṣuṣyūṣvadbhiḥ
Dativesuṣuṣyūṣuṣe suṣuṣyūṣvadbhyām suṣuṣyūṣvadbhyaḥ
Ablativesuṣuṣyūṣuṣaḥ suṣuṣyūṣvadbhyām suṣuṣyūṣvadbhyaḥ
Genitivesuṣuṣyūṣuṣaḥ suṣuṣyūṣuṣoḥ suṣuṣyūṣuṣām
Locativesuṣuṣyūṣuṣi suṣuṣyūṣuṣoḥ suṣuṣyūṣvatsu

Compound suṣuṣyūṣvat -

Adverb -suṣuṣyūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria