सुबन्तावली ?सुषुष्यूष्वस्

Roma

पुमान्एकद्विबहु
प्रथमासुषुष्यूष्वान् सुषुष्यूष्वांसौ सुषुष्यूष्वांसः
सम्बोधनम्सुषुष्यूष्वन् सुषुष्यूष्वांसौ सुषुष्यूष्वांसः
द्वितीयासुषुष्यूष्वांसम् सुषुष्यूष्वांसौ सुषुष्यूषुषः
तृतीयासुषुष्यूषुषा सुषुष्यूष्वद्भ्याम् सुषुष्यूष्वद्भिः
चतुर्थीसुषुष्यूषुषे सुषुष्यूष्वद्भ्याम् सुषुष्यूष्वद्भ्यः
पञ्चमीसुषुष्यूषुषः सुषुष्यूष्वद्भ्याम् सुषुष्यूष्वद्भ्यः
षष्ठीसुषुष्यूषुषः सुषुष्यूषुषोः सुषुष्यूषुषाम्
सप्तमीसुषुष्यूषुषि सुषुष्यूषुषोः सुषुष्यूष्वत्सु

समास सुषुष्यूष्वत्

अव्यय ॰सुषुष्यूष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria