Declension table of ?suṣuṣyūṣvas

Deva

MasculineSingularDualPlural
Nominativesuṣuṣyūṣvān suṣuṣyūṣvāṃsau suṣuṣyūṣvāṃsaḥ
Vocativesuṣuṣyūṣvan suṣuṣyūṣvāṃsau suṣuṣyūṣvāṃsaḥ
Accusativesuṣuṣyūṣvāṃsam suṣuṣyūṣvāṃsau suṣuṣyūṣuṣaḥ
Instrumentalsuṣuṣyūṣuṣā suṣuṣyūṣvadbhyām suṣuṣyūṣvadbhiḥ
Dativesuṣuṣyūṣuṣe suṣuṣyūṣvadbhyām suṣuṣyūṣvadbhyaḥ
Ablativesuṣuṣyūṣuṣaḥ suṣuṣyūṣvadbhyām suṣuṣyūṣvadbhyaḥ
Genitivesuṣuṣyūṣuṣaḥ suṣuṣyūṣuṣoḥ suṣuṣyūṣuṣām
Locativesuṣuṣyūṣuṣi suṣuṣyūṣuṣoḥ suṣuṣyūṣvatsu

Compound suṣuṣyūṣvat -

Adverb -suṣuṣyūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria