सुबन्तावली ?सुषुष्यूषुषी

Roma

स्त्रीएकद्विबहु
प्रथमासुषुष्यूषुषी सुषुष्यूषुष्यौ सुषुष्यूषुष्यः
सम्बोधनम्सुषुष्यूषुषि सुषुष्यूषुष्यौ सुषुष्यूषुष्यः
द्वितीयासुषुष्यूषुषीम् सुषुष्यूषुष्यौ सुषुष्यूषुषीः
तृतीयासुषुष्यूषुष्या सुषुष्यूषुषीभ्याम् सुषुष्यूषुषीभिः
चतुर्थीसुषुष्यूषुष्यै सुषुष्यूषुषीभ्याम् सुषुष्यूषुषीभ्यः
पञ्चमीसुषुष्यूषुष्याः सुषुष्यूषुषीभ्याम् सुषुष्यूषुषीभ्यः
षष्ठीसुषुष्यूषुष्याः सुषुष्यूषुष्योः सुषुष्यूषुषीणाम्
सप्तमीसुषुष्यूषुष्याम् सुषुष्यूषुष्योः सुषुष्यूषुषीषु

समास सुषुष्यूषुषि सुषुष्यूषुषी

अव्यय ॰सुषुष्यूषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria