Declension table of ?suṣuṣyūṣuṣī

Deva

FeminineSingularDualPlural
Nominativesuṣuṣyūṣuṣī suṣuṣyūṣuṣyau suṣuṣyūṣuṣyaḥ
Vocativesuṣuṣyūṣuṣi suṣuṣyūṣuṣyau suṣuṣyūṣuṣyaḥ
Accusativesuṣuṣyūṣuṣīm suṣuṣyūṣuṣyau suṣuṣyūṣuṣīḥ
Instrumentalsuṣuṣyūṣuṣyā suṣuṣyūṣuṣībhyām suṣuṣyūṣuṣībhiḥ
Dativesuṣuṣyūṣuṣyai suṣuṣyūṣuṣībhyām suṣuṣyūṣuṣībhyaḥ
Ablativesuṣuṣyūṣuṣyāḥ suṣuṣyūṣuṣībhyām suṣuṣyūṣuṣībhyaḥ
Genitivesuṣuṣyūṣuṣyāḥ suṣuṣyūṣuṣyoḥ suṣuṣyūṣuṣīṇām
Locativesuṣuṣyūṣuṣyām suṣuṣyūṣuṣyoḥ suṣuṣyūṣuṣīṣu

Compound suṣuṣyūṣuṣi - suṣuṣyūṣuṣī -

Adverb -suṣuṣyūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria