Declension table of ?suṣuṣupsvas

Deva

NeuterSingularDualPlural
Nominativesuṣuṣupsvat suṣuṣupsuṣī suṣuṣupsvāṃsi
Vocativesuṣuṣupsvat suṣuṣupsuṣī suṣuṣupsvāṃsi
Accusativesuṣuṣupsvat suṣuṣupsuṣī suṣuṣupsvāṃsi
Instrumentalsuṣuṣupsuṣā suṣuṣupsvadbhyām suṣuṣupsvadbhiḥ
Dativesuṣuṣupsuṣe suṣuṣupsvadbhyām suṣuṣupsvadbhyaḥ
Ablativesuṣuṣupsuṣaḥ suṣuṣupsvadbhyām suṣuṣupsvadbhyaḥ
Genitivesuṣuṣupsuṣaḥ suṣuṣupsuṣoḥ suṣuṣupsuṣām
Locativesuṣuṣupsuṣi suṣuṣupsuṣoḥ suṣuṣupsvatsu

Compound suṣuṣupsvat -

Adverb -suṣuṣupsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria