Declension table of ?suṣuṣupsuṣī

Deva

FeminineSingularDualPlural
Nominativesuṣuṣupsuṣī suṣuṣupsuṣyau suṣuṣupsuṣyaḥ
Vocativesuṣuṣupsuṣi suṣuṣupsuṣyau suṣuṣupsuṣyaḥ
Accusativesuṣuṣupsuṣīm suṣuṣupsuṣyau suṣuṣupsuṣīḥ
Instrumentalsuṣuṣupsuṣyā suṣuṣupsuṣībhyām suṣuṣupsuṣībhiḥ
Dativesuṣuṣupsuṣyai suṣuṣupsuṣībhyām suṣuṣupsuṣībhyaḥ
Ablativesuṣuṣupsuṣyāḥ suṣuṣupsuṣībhyām suṣuṣupsuṣībhyaḥ
Genitivesuṣuṣupsuṣyāḥ suṣuṣupsuṣyoḥ suṣuṣupsuṣīṇām
Locativesuṣuṣupsuṣyām suṣuṣupsuṣyoḥ suṣuṣupsuṣīṣu

Compound suṣuṣupsuṣi - suṣuṣupsuṣī -

Adverb -suṣuṣupsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria