सुबन्तावली ?सुषुषुप्सुषी

Roma

स्त्रीएकद्विबहु
प्रथमासुषुषुप्सुषी सुषुषुप्सुष्यौ सुषुषुप्सुष्यः
सम्बोधनम्सुषुषुप्सुषि सुषुषुप्सुष्यौ सुषुषुप्सुष्यः
द्वितीयासुषुषुप्सुषीम् सुषुषुप्सुष्यौ सुषुषुप्सुषीः
तृतीयासुषुषुप्सुष्या सुषुषुप्सुषीभ्याम् सुषुषुप्सुषीभिः
चतुर्थीसुषुषुप्सुष्यै सुषुषुप्सुषीभ्याम् सुषुषुप्सुषीभ्यः
पञ्चमीसुषुषुप्सुष्याः सुषुषुप्सुषीभ्याम् सुषुषुप्सुषीभ्यः
षष्ठीसुषुषुप्सुष्याः सुषुषुप्सुष्योः सुषुषुप्सुषीणाम्
सप्तमीसुषुषुप्सुष्याम् सुषुषुप्सुष्योः सुषुषुप्सुषीषु

समास सुषुषुप्सुषि सुषुषुप्सुषी

अव्यय ॰सुषुषुप्सुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria