Declension table of suṣikta

Deva

NeuterSingularDualPlural
Nominativesuṣiktam suṣikte suṣiktāni
Vocativesuṣikta suṣikte suṣiktāni
Accusativesuṣiktam suṣikte suṣiktāni
Instrumentalsuṣiktena suṣiktābhyām suṣiktaiḥ
Dativesuṣiktāya suṣiktābhyām suṣiktebhyaḥ
Ablativesuṣiktāt suṣiktābhyām suṣiktebhyaḥ
Genitivesuṣiktasya suṣiktayoḥ suṣiktānām
Locativesuṣikte suṣiktayoḥ suṣikteṣu

Compound suṣikta -

Adverb -suṣiktam -suṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria