सुबन्तावली ?सुषखि

Roma

पुमान्एकद्विबहु
प्रथमासुषखिः सुषखी सुषखयः
सम्बोधनम्सुषखे सुषखी सुषखयः
द्वितीयासुषखिम् सुषखी सुषखीन्
तृतीयासुषखिणा सुषखिभ्याम् सुषखिभिः
चतुर्थीसुषखये सुषखिभ्याम् सुषखिभ्यः
पञ्चमीसुषखेः सुषखिभ्याम् सुषखिभ्यः
षष्ठीसुषखेः सुषख्योः सुषखीणाम्
सप्तमीसुषखौ सुषख्योः सुषखिषु

समास सुषखि

अव्यय ॰सुषखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria