Declension table of suṣāman

Deva

MasculineSingularDualPlural
Nominativesuṣāmā suṣāmāṇau suṣāmāṇaḥ
Vocativesuṣāman suṣāmāṇau suṣāmāṇaḥ
Accusativesuṣāmāṇam suṣāmāṇau suṣāmṇaḥ
Instrumentalsuṣāmṇā suṣāmabhyām suṣāmabhiḥ
Dativesuṣāmṇe suṣāmabhyām suṣāmabhyaḥ
Ablativesuṣāmṇaḥ suṣāmabhyām suṣāmabhyaḥ
Genitivesuṣāmṇaḥ suṣāmṇoḥ suṣāmṇām
Locativesuṣāmṇi suṣāmaṇi suṣāmṇoḥ suṣāmasu

Compound suṣāma -

Adverb -suṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria