सुबन्तावली सुष्ठुप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमासुष्ठुप्रयोगः सुष्ठुप्रयोगौ सुष्ठुप्रयोगाः
सम्बोधनम्सुष्ठुप्रयोग सुष्ठुप्रयोगौ सुष्ठुप्रयोगाः
द्वितीयासुष्ठुप्रयोगम् सुष्ठुप्रयोगौ सुष्ठुप्रयोगान्
तृतीयासुष्ठुप्रयोगेण सुष्ठुप्रयोगाभ्याम् सुष्ठुप्रयोगैः सुष्ठुप्रयोगेभिः
चतुर्थीसुष्ठुप्रयोगाय सुष्ठुप्रयोगाभ्याम् सुष्ठुप्रयोगेभ्यः
पञ्चमीसुष्ठुप्रयोगात् सुष्ठुप्रयोगाभ्याम् सुष्ठुप्रयोगेभ्यः
षष्ठीसुष्ठुप्रयोगस्य सुष्ठुप्रयोगयोः सुष्ठुप्रयोगाणाम्
सप्तमीसुष्ठुप्रयोगे सुष्ठुप्रयोगयोः सुष्ठुप्रयोगेषु

समास सुष्ठुप्रयोग

अव्यय ॰सुष्ठुप्रयोगम् ॰सुष्ठुप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria