Declension table of ?suṣṇuvas

Deva

NeuterSingularDualPlural
Nominativesuṣṇuvat suṣṇūṣī suṣṇuvāṃsi
Vocativesuṣṇuvat suṣṇūṣī suṣṇuvāṃsi
Accusativesuṣṇuvat suṣṇūṣī suṣṇuvāṃsi
Instrumentalsuṣṇūṣā suṣṇuvadbhyām suṣṇuvadbhiḥ
Dativesuṣṇūṣe suṣṇuvadbhyām suṣṇuvadbhyaḥ
Ablativesuṣṇūṣaḥ suṣṇuvadbhyām suṣṇuvadbhyaḥ
Genitivesuṣṇūṣaḥ suṣṇūṣoḥ suṣṇūṣām
Locativesuṣṇūṣi suṣṇūṣoḥ suṣṇuvatsu

Compound suṣṇuvat -

Adverb -suṣṇuvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria