Declension table of ?suṣṇuvas

Deva

MasculineSingularDualPlural
Nominativesuṣṇuvān suṣṇuvāṃsau suṣṇuvāṃsaḥ
Vocativesuṣṇuvan suṣṇuvāṃsau suṣṇuvāṃsaḥ
Accusativesuṣṇuvāṃsam suṣṇuvāṃsau suṣṇūṣaḥ
Instrumentalsuṣṇūṣā suṣṇuvadbhyām suṣṇuvadbhiḥ
Dativesuṣṇūṣe suṣṇuvadbhyām suṣṇuvadbhyaḥ
Ablativesuṣṇūṣaḥ suṣṇuvadbhyām suṣṇuvadbhyaḥ
Genitivesuṣṇūṣaḥ suṣṇūṣoḥ suṣṇūṣām
Locativesuṣṇūṣi suṣṇūṣoḥ suṣṇuvatsu

Compound suṣṇuvat -

Adverb -suṣṇuvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria