सुबन्तावली ?सुडशब्दनृत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासुडशब्दनृत्यम् सुडशब्दनृत्ये सुडशब्दनृत्यानि
सम्बोधनम्सुडशब्दनृत्य सुडशब्दनृत्ये सुडशब्दनृत्यानि
द्वितीयासुडशब्दनृत्यम् सुडशब्दनृत्ये सुडशब्दनृत्यानि
तृतीयासुडशब्दनृत्येन सुडशब्दनृत्याभ्याम् सुडशब्दनृत्यैः
चतुर्थीसुडशब्दनृत्याय सुडशब्दनृत्याभ्याम् सुडशब्दनृत्येभ्यः
पञ्चमीसुडशब्दनृत्यात् सुडशब्दनृत्याभ्याम् सुडशब्दनृत्येभ्यः
षष्ठीसुडशब्दनृत्यस्य सुडशब्दनृत्ययोः सुडशब्दनृत्यानाम्
सप्तमीसुडशब्दनृत्ये सुडशब्दनृत्ययोः सुडशब्दनृत्येषु

समास सुडशब्दनृत्य

अव्यय ॰सुडशब्दनृत्यम् ॰सुडशब्दनृत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria