सुबन्तावली ?स्त्यास्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्त्यास्यमानः स्त्यास्यमानौ स्त्यास्यमानाः
सम्बोधनम्स्त्यास्यमान स्त्यास्यमानौ स्त्यास्यमानाः
द्वितीयास्त्यास्यमानम् स्त्यास्यमानौ स्त्यास्यमानान्
तृतीयास्त्यास्यमानेन स्त्यास्यमानाभ्याम् स्त्यास्यमानैः स्त्यास्यमानेभिः
चतुर्थीस्त्यास्यमानाय स्त्यास्यमानाभ्याम् स्त्यास्यमानेभ्यः
पञ्चमीस्त्यास्यमानात् स्त्यास्यमानाभ्याम् स्त्यास्यमानेभ्यः
षष्ठीस्त्यास्यमानस्य स्त्यास्यमानयोः स्त्यास्यमानानाम्
सप्तमीस्त्यास्यमाने स्त्यास्यमानयोः स्त्यास्यमानेषु

समास स्त्यास्यमान

अव्यय ॰स्त्यास्यमानम् ॰स्त्यास्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria