Declension table of ?styānīya

Deva

NeuterSingularDualPlural
Nominativestyānīyam styānīye styānīyāni
Vocativestyānīya styānīye styānīyāni
Accusativestyānīyam styānīye styānīyāni
Instrumentalstyānīyena styānīyābhyām styānīyaiḥ
Dativestyānīyāya styānīyābhyām styānīyebhyaḥ
Ablativestyānīyāt styānīyābhyām styānīyebhyaḥ
Genitivestyānīyasya styānīyayoḥ styānīyānām
Locativestyānīye styānīyayoḥ styānīyeṣu

Compound styānīya -

Adverb -styānīyam -styānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria