Declension table of ?styānavatī

Deva

FeminineSingularDualPlural
Nominativestyānavatī styānavatyau styānavatyaḥ
Vocativestyānavati styānavatyau styānavatyaḥ
Accusativestyānavatīm styānavatyau styānavatīḥ
Instrumentalstyānavatyā styānavatībhyām styānavatībhiḥ
Dativestyānavatyai styānavatībhyām styānavatībhyaḥ
Ablativestyānavatyāḥ styānavatībhyām styānavatībhyaḥ
Genitivestyānavatyāḥ styānavatyoḥ styānavatīnām
Locativestyānavatyām styānavatyoḥ styānavatīṣu

Compound styānavati - styānavatī -

Adverb -styānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria