Declension table of ?stuvatī

Deva

FeminineSingularDualPlural
Nominativestuvatī stuvatyau stuvatyaḥ
Vocativestuvati stuvatyau stuvatyaḥ
Accusativestuvatīm stuvatyau stuvatīḥ
Instrumentalstuvatyā stuvatībhyām stuvatībhiḥ
Dativestuvatyai stuvatībhyām stuvatībhyaḥ
Ablativestuvatyāḥ stuvatībhyām stuvatībhyaḥ
Genitivestuvatyāḥ stuvatyoḥ stuvatīnām
Locativestuvatyām stuvatyoḥ stuvatīṣu

Compound stuvati - stuvatī -

Adverb -stuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria