Declension table of ?stuvāna

Deva

NeuterSingularDualPlural
Nominativestuvānam stuvāne stuvānāni
Vocativestuvāna stuvāne stuvānāni
Accusativestuvānam stuvāne stuvānāni
Instrumentalstuvānena stuvānābhyām stuvānaiḥ
Dativestuvānāya stuvānābhyām stuvānebhyaḥ
Ablativestuvānāt stuvānābhyām stuvānebhyaḥ
Genitivestuvānasya stuvānayoḥ stuvānānām
Locativestuvāne stuvānayoḥ stuvāneṣu

Compound stuvāna -

Adverb -stuvānam -stuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria