Declension table of ?stuvāna

Deva

MasculineSingularDualPlural
Nominativestuvānaḥ stuvānau stuvānāḥ
Vocativestuvāna stuvānau stuvānāḥ
Accusativestuvānam stuvānau stuvānān
Instrumentalstuvānena stuvānābhyām stuvānaiḥ stuvānebhiḥ
Dativestuvānāya stuvānābhyām stuvānebhyaḥ
Ablativestuvānāt stuvānābhyām stuvānebhyaḥ
Genitivestuvānasya stuvānayoḥ stuvānānām
Locativestuvāne stuvānayoḥ stuvāneṣu

Compound stuvāna -

Adverb -stuvānam -stuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria