Declension table of stūyamāna

Deva

NeuterSingularDualPlural
Nominativestūyamānam stūyamāne stūyamānāni
Vocativestūyamāna stūyamāne stūyamānāni
Accusativestūyamānam stūyamāne stūyamānāni
Instrumentalstūyamānena stūyamānābhyām stūyamānaiḥ
Dativestūyamānāya stūyamānābhyām stūyamānebhyaḥ
Ablativestūyamānāt stūyamānābhyām stūyamānebhyaḥ
Genitivestūyamānasya stūyamānayoḥ stūyamānānām
Locativestūyamāne stūyamānayoḥ stūyamāneṣu

Compound stūyamāna -

Adverb -stūyamānam -stūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria