Declension table of ?stūpya

Deva

NeuterSingularDualPlural
Nominativestūpyam stūpye stūpyāni
Vocativestūpya stūpye stūpyāni
Accusativestūpyam stūpye stūpyāni
Instrumentalstūpyena stūpyābhyām stūpyaiḥ
Dativestūpyāya stūpyābhyām stūpyebhyaḥ
Ablativestūpyāt stūpyābhyām stūpyebhyaḥ
Genitivestūpyasya stūpyayoḥ stūpyānām
Locativestūpye stūpyayoḥ stūpyeṣu

Compound stūpya -

Adverb -stūpyam -stūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria