सुबन्तावली ?स्तूपिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तूपिष्यन्ती स्तूपिष्यन्त्यौ स्तूपिष्यन्त्यः
सम्बोधनम्स्तूपिष्यन्ति स्तूपिष्यन्त्यौ स्तूपिष्यन्त्यः
द्वितीयास्तूपिष्यन्तीम् स्तूपिष्यन्त्यौ स्तूपिष्यन्तीः
तृतीयास्तूपिष्यन्त्या स्तूपिष्यन्तीभ्याम् स्तूपिष्यन्तीभिः
चतुर्थीस्तूपिष्यन्त्यै स्तूपिष्यन्तीभ्याम् स्तूपिष्यन्तीभ्यः
पञ्चमीस्तूपिष्यन्त्याः स्तूपिष्यन्तीभ्याम् स्तूपिष्यन्तीभ्यः
षष्ठीस्तूपिष्यन्त्याः स्तूपिष्यन्त्योः स्तूपिष्यन्तीनाम्
सप्तमीस्तूपिष्यन्त्याम् स्तूपिष्यन्त्योः स्तूपिष्यन्तीषु

समास स्तूपिष्यन्ति स्तूपिष्यन्ती

अव्यय ॰स्तूपिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria