सुबन्तावली ?स्तूपिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तूपिष्यमाणः स्तूपिष्यमाणौ स्तूपिष्यमाणाः
सम्बोधनम्स्तूपिष्यमाण स्तूपिष्यमाणौ स्तूपिष्यमाणाः
द्वितीयास्तूपिष्यमाणम् स्तूपिष्यमाणौ स्तूपिष्यमाणान्
तृतीयास्तूपिष्यमाणेन स्तूपिष्यमाणाभ्याम् स्तूपिष्यमाणैः स्तूपिष्यमाणेभिः
चतुर्थीस्तूपिष्यमाणाय स्तूपिष्यमाणाभ्याम् स्तूपिष्यमाणेभ्यः
पञ्चमीस्तूपिष्यमाणात् स्तूपिष्यमाणाभ्याम् स्तूपिष्यमाणेभ्यः
षष्ठीस्तूपिष्यमाणस्य स्तूपिष्यमाणयोः स्तूपिष्यमाणानाम्
सप्तमीस्तूपिष्यमाणे स्तूपिष्यमाणयोः स्तूपिष्यमाणेषु

समास स्तूपिष्यमाण

अव्यय ॰स्तूपिष्यमाणम् ॰स्तूपिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria