सुबन्तावली ?स्तूपयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्तूपयितव्यः स्तूपयितव्यौ स्तूपयितव्याः
सम्बोधनम्स्तूपयितव्य स्तूपयितव्यौ स्तूपयितव्याः
द्वितीयास्तूपयितव्यम् स्तूपयितव्यौ स्तूपयितव्यान्
तृतीयास्तूपयितव्येन स्तूपयितव्याभ्याम् स्तूपयितव्यैः स्तूपयितव्येभिः
चतुर्थीस्तूपयितव्याय स्तूपयितव्याभ्याम् स्तूपयितव्येभ्यः
पञ्चमीस्तूपयितव्यात् स्तूपयितव्याभ्याम् स्तूपयितव्येभ्यः
षष्ठीस्तूपयितव्यस्य स्तूपयितव्ययोः स्तूपयितव्यानाम्
सप्तमीस्तूपयितव्ये स्तूपयितव्ययोः स्तूपयितव्येषु

समास स्तूपयितव्य

अव्यय ॰स्तूपयितव्यम् ॰स्तूपयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria