सुबन्तावली ?स्तूपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तूपयिष्यन्ती स्तूपयिष्यन्त्यौ स्तूपयिष्यन्त्यः
सम्बोधनम्स्तूपयिष्यन्ति स्तूपयिष्यन्त्यौ स्तूपयिष्यन्त्यः
द्वितीयास्तूपयिष्यन्तीम् स्तूपयिष्यन्त्यौ स्तूपयिष्यन्तीः
तृतीयास्तूपयिष्यन्त्या स्तूपयिष्यन्तीभ्याम् स्तूपयिष्यन्तीभिः
चतुर्थीस्तूपयिष्यन्त्यै स्तूपयिष्यन्तीभ्याम् स्तूपयिष्यन्तीभ्यः
पञ्चमीस्तूपयिष्यन्त्याः स्तूपयिष्यन्तीभ्याम् स्तूपयिष्यन्तीभ्यः
षष्ठीस्तूपयिष्यन्त्याः स्तूपयिष्यन्त्योः स्तूपयिष्यन्तीनाम्
सप्तमीस्तूपयिष्यन्त्याम् स्तूपयिष्यन्त्योः स्तूपयिष्यन्तीषु

समास स्तूपयिष्यन्ति स्तूपयिष्यन्ती

अव्यय ॰स्तूपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria