सुबन्तावली ?स्तूपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तूपयिष्यमाणः स्तूपयिष्यमाणौ स्तूपयिष्यमाणाः
सम्बोधनम्स्तूपयिष्यमाण स्तूपयिष्यमाणौ स्तूपयिष्यमाणाः
द्वितीयास्तूपयिष्यमाणम् स्तूपयिष्यमाणौ स्तूपयिष्यमाणान्
तृतीयास्तूपयिष्यमाणेन स्तूपयिष्यमाणाभ्याम् स्तूपयिष्यमाणैः स्तूपयिष्यमाणेभिः
चतुर्थीस्तूपयिष्यमाणाय स्तूपयिष्यमाणाभ्याम् स्तूपयिष्यमाणेभ्यः
पञ्चमीस्तूपयिष्यमाणात् स्तूपयिष्यमाणाभ्याम् स्तूपयिष्यमाणेभ्यः
षष्ठीस्तूपयिष्यमाणस्य स्तूपयिष्यमाणयोः स्तूपयिष्यमाणानाम्
सप्तमीस्तूपयिष्यमाणे स्तूपयिष्यमाणयोः स्तूपयिष्यमाणेषु

समास स्तूपयिष्यमाण

अव्यय ॰स्तूपयिष्यमाणम् ॰स्तूपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria