Declension table of stūpa

Deva

MasculineSingularDualPlural
Nominativestūpaḥ stūpau stūpāḥ
Vocativestūpa stūpau stūpāḥ
Accusativestūpam stūpau stūpān
Instrumentalstūpena stūpābhyām stūpaiḥ stūpebhiḥ
Dativestūpāya stūpābhyām stūpebhyaḥ
Ablativestūpāt stūpābhyām stūpebhyaḥ
Genitivestūpasya stūpayoḥ stūpānām
Locativestūpe stūpayoḥ stūpeṣu

Compound stūpa -

Adverb -stūpam -stūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria