Declension table of ?stutya

Deva

NeuterSingularDualPlural
Nominativestutyam stutye stutyāni
Vocativestutya stutye stutyāni
Accusativestutyam stutye stutyāni
Instrumentalstutyena stutyābhyām stutyaiḥ
Dativestutyāya stutyābhyām stutyebhyaḥ
Ablativestutyāt stutyābhyām stutyebhyaḥ
Genitivestutyasya stutyayoḥ stutyānām
Locativestutye stutyayoḥ stutyeṣu

Compound stutya -

Adverb -stutyam -stutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria