Declension table of ?stutya

Deva

MasculineSingularDualPlural
Nominativestutyaḥ stutyau stutyāḥ
Vocativestutya stutyau stutyāḥ
Accusativestutyam stutyau stutyān
Instrumentalstutyena stutyābhyām stutyaiḥ stutyebhiḥ
Dativestutyāya stutyābhyām stutyebhyaḥ
Ablativestutyāt stutyābhyām stutyebhyaḥ
Genitivestutyasya stutyayoḥ stutyānām
Locativestutye stutyayoḥ stutyeṣu

Compound stutya -

Adverb -stutyam -stutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria