सुबन्तावली ?स्तुतिव्रत

Roma

पुमान्एकद्विबहु
प्रथमास्तुतिव्रतः स्तुतिव्रतौ स्तुतिव्रताः
सम्बोधनम्स्तुतिव्रत स्तुतिव्रतौ स्तुतिव्रताः
द्वितीयास्तुतिव्रतम् स्तुतिव्रतौ स्तुतिव्रतान्
तृतीयास्तुतिव्रतेन स्तुतिव्रताभ्याम् स्तुतिव्रतैः स्तुतिव्रतेभिः
चतुर्थीस्तुतिव्रताय स्तुतिव्रताभ्याम् स्तुतिव्रतेभ्यः
पञ्चमीस्तुतिव्रतात् स्तुतिव्रताभ्याम् स्तुतिव्रतेभ्यः
षष्ठीस्तुतिव्रतस्य स्तुतिव्रतयोः स्तुतिव्रतानाम्
सप्तमीस्तुतिव्रते स्तुतिव्रतयोः स्तुतिव्रतेषु

समास स्तुतिव्रत

अव्यय ॰स्तुतिव्रतम् ॰स्तुतिव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria