सुबन्तावली ?स्तुतिमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमास्तुतिमन्त्रः स्तुतिमन्त्रौ स्तुतिमन्त्राः
सम्बोधनम्स्तुतिमन्त्र स्तुतिमन्त्रौ स्तुतिमन्त्राः
द्वितीयास्तुतिमन्त्रम् स्तुतिमन्त्रौ स्तुतिमन्त्रान्
तृतीयास्तुतिमन्त्रेण स्तुतिमन्त्राभ्याम् स्तुतिमन्त्रैः स्तुतिमन्त्रेभिः
चतुर्थीस्तुतिमन्त्राय स्तुतिमन्त्राभ्याम् स्तुतिमन्त्रेभ्यः
पञ्चमीस्तुतिमन्त्रात् स्तुतिमन्त्राभ्याम् स्तुतिमन्त्रेभ्यः
षष्ठीस्तुतिमन्त्रस्य स्तुतिमन्त्रयोः स्तुतिमन्त्राणाम्
सप्तमीस्तुतिमन्त्रे स्तुतिमन्त्रयोः स्तुतिमन्त्रेषु

समास स्तुतिमन्त्र

अव्यय ॰स्तुतिमन्त्रम् ॰स्तुतिमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria