सुबन्तावली ?स्तुतिकुसुमाञ्जलि

Roma

पुमान्एकद्विबहु
प्रथमास्तुतिकुसुमाञ्जलिः स्तुतिकुसुमाञ्जली स्तुतिकुसुमाञ्जलयः
सम्बोधनम्स्तुतिकुसुमाञ्जले स्तुतिकुसुमाञ्जली स्तुतिकुसुमाञ्जलयः
द्वितीयास्तुतिकुसुमाञ्जलिम् स्तुतिकुसुमाञ्जली स्तुतिकुसुमाञ्जलीन्
तृतीयास्तुतिकुसुमाञ्जलिना स्तुतिकुसुमाञ्जलिभ्याम् स्तुतिकुसुमाञ्जलिभिः
चतुर्थीस्तुतिकुसुमाञ्जलये स्तुतिकुसुमाञ्जलिभ्याम् स्तुतिकुसुमाञ्जलिभ्यः
पञ्चमीस्तुतिकुसुमाञ्जलेः स्तुतिकुसुमाञ्जलिभ्याम् स्तुतिकुसुमाञ्जलिभ्यः
षष्ठीस्तुतिकुसुमाञ्जलेः स्तुतिकुसुमाञ्जल्योः स्तुतिकुसुमाञ्जलीनाम्
सप्तमीस्तुतिकुसुमाञ्जलौ स्तुतिकुसुमाञ्जल्योः स्तुतिकुसुमाञ्जलिषु

समास स्तुतिकुसुमाञ्जलि

अव्यय ॰स्तुतिकुसुमाञ्जलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria