सुबन्तावली ?स्तुतिचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमास्तुतिचन्द्रिका स्तुतिचन्द्रिके स्तुतिचन्द्रिकाः
सम्बोधनम्स्तुतिचन्द्रिके स्तुतिचन्द्रिके स्तुतिचन्द्रिकाः
द्वितीयास्तुतिचन्द्रिकाम् स्तुतिचन्द्रिके स्तुतिचन्द्रिकाः
तृतीयास्तुतिचन्द्रिकया स्तुतिचन्द्रिकाभ्याम् स्तुतिचन्द्रिकाभिः
चतुर्थीस्तुतिचन्द्रिकायै स्तुतिचन्द्रिकाभ्याम् स्तुतिचन्द्रिकाभ्यः
पञ्चमीस्तुतिचन्द्रिकायाः स्तुतिचन्द्रिकाभ्याम् स्तुतिचन्द्रिकाभ्यः
षष्ठीस्तुतिचन्द्रिकायाः स्तुतिचन्द्रिकयोः स्तुतिचन्द्रिकाणाम्
सप्तमीस्तुतिचन्द्रिकायाम् स्तुतिचन्द्रिकयोः स्तुतिचन्द्रिकासु

अव्यय ॰स्तुतिचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria