Declension table of ?stutavatī

Deva

FeminineSingularDualPlural
Nominativestutavatī stutavatyau stutavatyaḥ
Vocativestutavati stutavatyau stutavatyaḥ
Accusativestutavatīm stutavatyau stutavatīḥ
Instrumentalstutavatyā stutavatībhyām stutavatībhiḥ
Dativestutavatyai stutavatībhyām stutavatībhyaḥ
Ablativestutavatyāḥ stutavatībhyām stutavatībhyaḥ
Genitivestutavatyāḥ stutavatyoḥ stutavatīnām
Locativestutavatyām stutavatyoḥ stutavatīṣu

Compound stutavati - stutavatī -

Adverb -stutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria