Declension table of ?stunvatī

Deva

FeminineSingularDualPlural
Nominativestunvatī stunvatyau stunvatyaḥ
Vocativestunvati stunvatyau stunvatyaḥ
Accusativestunvatīm stunvatyau stunvatīḥ
Instrumentalstunvatyā stunvatībhyām stunvatībhiḥ
Dativestunvatyai stunvatībhyām stunvatībhyaḥ
Ablativestunvatyāḥ stunvatībhyām stunvatībhyaḥ
Genitivestunvatyāḥ stunvatyoḥ stunvatīnām
Locativestunvatyām stunvatyoḥ stunvatīṣu

Compound stunvati - stunvatī -

Adverb -stunvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria