Declension table of ?stumbhyamāna

Deva

NeuterSingularDualPlural
Nominativestumbhyamānam stumbhyamāne stumbhyamānāni
Vocativestumbhyamāna stumbhyamāne stumbhyamānāni
Accusativestumbhyamānam stumbhyamāne stumbhyamānāni
Instrumentalstumbhyamānena stumbhyamānābhyām stumbhyamānaiḥ
Dativestumbhyamānāya stumbhyamānābhyām stumbhyamānebhyaḥ
Ablativestumbhyamānāt stumbhyamānābhyām stumbhyamānebhyaḥ
Genitivestumbhyamānasya stumbhyamānayoḥ stumbhyamānānām
Locativestumbhyamāne stumbhyamānayoḥ stumbhyamāneṣu

Compound stumbhyamāna -

Adverb -stumbhyamānam -stumbhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria