Declension table of ?stumbhnāna

Deva

NeuterSingularDualPlural
Nominativestumbhnānam stumbhnāne stumbhnānāni
Vocativestumbhnāna stumbhnāne stumbhnānāni
Accusativestumbhnānam stumbhnāne stumbhnānāni
Instrumentalstumbhnānena stumbhnānābhyām stumbhnānaiḥ
Dativestumbhnānāya stumbhnānābhyām stumbhnānebhyaḥ
Ablativestumbhnānāt stumbhnānābhyām stumbhnānebhyaḥ
Genitivestumbhnānasya stumbhnānayoḥ stumbhnānānām
Locativestumbhnāne stumbhnānayoḥ stumbhnāneṣu

Compound stumbhnāna -

Adverb -stumbhnānam -stumbhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria