सुबन्तावली ?स्तुम्भ्नान

Roma

पुमान्एकद्विबहु
प्रथमास्तुम्भ्नानः स्तुम्भ्नानौ स्तुम्भ्नानाः
सम्बोधनम्स्तुम्भ्नान स्तुम्भ्नानौ स्तुम्भ्नानाः
द्वितीयास्तुम्भ्नानम् स्तुम्भ्नानौ स्तुम्भ्नानान्
तृतीयास्तुम्भ्नानेन स्तुम्भ्नानाभ्याम् स्तुम्भ्नानैः स्तुम्भ्नानेभिः
चतुर्थीस्तुम्भ्नानाय स्तुम्भ्नानाभ्याम् स्तुम्भ्नानेभ्यः
पञ्चमीस्तुम्भ्नानात् स्तुम्भ्नानाभ्याम् स्तुम्भ्नानेभ्यः
षष्ठीस्तुम्भ्नानस्य स्तुम्भ्नानयोः स्तुम्भ्नानानाम्
सप्तमीस्तुम्भ्नाने स्तुम्भ्नानयोः स्तुम्भ्नानेषु

समास स्तुम्भ्नान

अव्यय ॰स्तुम्भ्नानम् ॰स्तुम्भ्नानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria